Buddhakapālatantra

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Buddhakapālatantra


9 caryāpaṭala


athātaḥ saṃpravakṣyāmi caryāpaṭalaṃ sudurlabham|

yena yogī kurute sarva caryā atyantavarāṅganā||1||

aṣṭasiddhisamāyuktā paścāc caryāṃ samārabhet|

yad yat sattvāḥ siddhyarthino tāṃ tāṃ dāpayet sadā||2||

kare kapālaṃ gṛhītvā caryā bhramate vratī|

nagno muktaśikho bhūtvā yatra tatra yadā tadā|

evaṃ caryā sadā kartavyam||3||

sarvāvaraṇavinirmuktaṃ ākāśatulyatāṃ gataḥ|

bhikṣām aṭate prājñaḥ gṛhe gṛhe niḥsaṃśayaḥ|

manonukūla sarvaṃ gṛhṇan tu


(1)


dhyānālayaḥ niḥsaṃśayaḥ||4||

bhikṣāṃ yadārthayed yogī hṛṣṭacittena mānasaḥ|

na iti śūnyatābhāvaṃ dadāti it bhāvanām||5||

jā ity anuttaram yānaṃ mahāmudrā sa kathyate|

jāha iti śrutamātreṇa yogī dharmaparāyaṇaḥ||6||

paścād bhakṣayed dravyaṃ kapāle tu vyavasthitam|

dravyaṃ bhakṣitamātrena patitaḥ supto mahāmatiḥ||7||

gṛhe'ṅgaṇe caiva|

cchārakūṭe vṛkṣamūle|

yahi tahi yadā tadā|

yena tena hṛṣṭacetasā|

īdṛśaś caryāyogayuktasya

mahāmudrā labhyate dhruvam||8||


(2)


tathā coktaṃ tantre-

jathā pi tatha pi jaha pi taha pi jena tena hua buddha|

saiṃ vi-appe ṇāsi-ā sa-ala sahāve śuddha||9||


iti buddhakapālatantre yoginīniruttare guhyātiguhyatare

caryāpaṭalo navamaḥ|| ||


(3)


10 divyamahauṣadhivandhyāsnānavidhipaṭala


athātaḥ saṃpravakṣyāmi sattvārthaikasuniścayam|

paṭalaṃ hemakaṃ dhruvam ||1||

muktikā śuktikā caiva rājapaṭa pravālasya ca|

yena sattvā dhanavato yānti|

ācārye prasanne san||2||

na ta auṣadha bāhyam ity uktam-

na cāpi cchalla pallavaḥ sa ca|

na cāpi pāradaṃ rasam|

na gandhakaṃ nābhrakam|


(4)


na te kāntavaṅgatāmrakam|

na cāpi aparalohasyāpi siddham auṣadham uttamam||3||

īdṛśaṃ vacanaṃ śrutvā vajrapāṇi mahābalaḥ|

praṇipatya pādarajāṃsi ca|

sattvaikadṛḍhabhaktena sādhu devī iti bruvan||4||

ke te auṣadhi divyā siddhiś ca kīdṛśī bhavet|

kathāyāhi tvaṃ mahādevī śrotum icchāmi ādarāt||5||

kathayāhi tvaṃ mahādevi|

ke te siddhauṣadhi varāḥ|

kena sattvo dhanavanto yānti āyurvardhanatatparam||6||

ke te paṭhitasiddha mahauṣadhī|

pūrvasevā nāpekṣanti|

kena dravyaṃ bahavo yānti vandhyā sutavatī bhavet|

mṛtavān saṃjīvate na mriyate punaḥ punaḥ||7||

āha-

atraiva gṛhe sthite|


(5)


sidhyante mahauṣadhī|

sa ca sidhyante subhājanaṃ divyaṃ

na jānanti bāla mohitāḥ||8||

ajñānenāvṛtā bālā ātmārthaikatatparāḥ|

kathaṃ sattvārtha sādhyante hā hā kaṣṭaikatatparam||9||

subhājane tiṣṭhate rasam|

karṇikāgūḍhagocare|

nāḍi madhye rasanī nāma

tiṣṭhanti divyamahauṣadhī||10||

lohaṃ yena hematāṃ yānty ekenāsaṅkhyaṃ vidhyati|

īdṛśī mahauṣadhī varām|

tiṣṭhate rasanī tathā||11||

saṃyogavidhipūrveṇa sidhyate auṣadhī varā|

saṃyogaṃ tatra pravakṣyāmi śṛṇvantu dṛḍhabhaktitaḥ||12||


sūryavatī yadā nārī|

tāruṇya kṛṣṇavarṇā|


(6)


śrutavatī iha tantre ca||13||

nirlajī nirapekṣī syāt nirlobhī sattvavatsalī|

tathāgatān sevayantī nityaṃ

suguptā nirghṛṇaḥ sa ca||14||

imāṃ nārī samāgṛhya divyamahauṣadhi samārabhet|

atyantarāgiṇaḥ puṃsaḥ|

śīghradrutir bhaved yasya sa na sidhyati||15||

īdṛśī mahauṣadhī|

buddhānām api sudurlabhā|

tām aṅganāṃ sevayet prājñaḥ atyantavīracetasam||16||

tathā coktam-

dhairyaṃ hi parama nāyakapadam|

pravadanti siddhāḥ|

ata eva hi vīracetasā kāryaṃ subhājane pracodayet||17||

tatra sūryavatī nārī hemakaraṇasudurlabhī|


(7)


svahṛdi cintayec candraṃ|

siddhaṃrasenālipitam|

tatra hrīṃkārabījaṃ sarvadravyaika

pūrvaṃ merurājena bhūṣitam||18||

paścāt kāryaṃ samārabhet prājñaḥ sattvārthaikatatparaḥ|

subhājane nikṣipayed vastu

vāme dakṣiṇākuṃcitam||19||

sahapalatāmraṃ pāśe sthāpayet vartulam|

abhāve loham eva ca||20||

paścāt karma samārabhet prājño vīrayogena cetasā|

sumerucandrabījarājasya dravībhūya niḥsaṃśayaḥ||21||


subhājane viśramate tatra cyutiyogāt kharaṇam eva ca|

śīghraṃ divyaṃ samāgṛhya guḍā lepayed budhaḥ||22||


lepitaguḍāmātreṇa|

agnimadhye nikṣipayet|


(8)


paścād rakṣate prājñaḥ hemo bhavati niḥsaṃśayaḥ||23||

tasya māsa-m-ekena pala śatāni vidhyati|

evaṃ hemakaraṇaṃ divyaṃ

trailokye-m-api durlabham||24||

apramāṇaṃ yadi mahauṣadhi|

tadā buddho'py apramāṇaḥ|

idaṃ tantraṃ mahārāja|

yad yad vastu nigaditam|

sarve te satyatāṃ yānti buddhakāpālayogataḥ||25||

ayam apramāṇaṃ yaḥ karoti prājñaḥ 

śrutavanto mahāmatiḥ|

te sarve narakaṃ yānti yāvad buddhair na hīyate||26||

caturāśītidharmaskandhasāhasraṃ

yoginīnāṃ niruttaram|

sarve te micchatāṃ yānti auṣadhyasiddhamātrataḥ||27||

pañcānantaryakāriṇo'pi ye sattvā

buddhadharmaviheṭhakāḥ|

sidhyante mahauṣadhiṃ divyaṃ


(9)


tatkṣaṇād eva niḥsaṃśayaḥ|

kiṃ punar bhāvanāyuktasya sattvārthaikatatparaḥ||28||

sidhyante auṣadhīṃ varām|

hema tāro'pi jāyate|

jīvate kalpokoṭiṃ naraḥ yāvad buddhajñānam eva ca||29||

athātaḥ saṃpravakṣyāmi vandhyānāṃ putrakāraṇam|

saṃyogena snāpitamātreṇa tatkṣaṇāt sutavatī bhavet||30||

snānavidhiṃ pravakṣyāmi yathoktaṃ pūrvanāyakaiḥ|

pañcavarṇarajaḥ kṛtya atha vā śuklam eva ca|

vartayen maṇḍalaṃ ghoraṃ grahaṇatrāsakārakam||31||

kalaśaṃ catvāras tatra|

vartulaṃ bṛhadudaram|

udakena pūrayet prājñaḥ vastreṇāpi veṣṭayet||32||

likhitaṃ cihnam ātmānaiva rudhireṇa tu|

sā strī yā vandhyā tasyā eva|

pradhānadhātu saṃgṛhya

kalaśamukhaṃ lepayed viduḥ||33||


(10)


paścād bhāvanāparayuktasya śrīherukapade sthitaḥ|

kṛṣṇaraktamahāghoraṃ vajrahūṃkārasambhavam|

pralayānalabhīṣaṇaṃ ghorahūṃkāram

uccāraṇan viduḥ|| 34||


caturbhujam ekavaktraṃ ca evam uccāraṇan viduḥ|

kalaśamadhye bhāvayet prājñaḥ

nṛtyantaṃ gurubhīṣaṇam||35||


paścāc catvāraḥ puṃsāḥ khaḍgadhṛtā mahāyaśāḥ|

atyantakrodhacetasā||36||


tatkṣaṇāt snānamātreṇa te puṃsā gurubhīṣaṇāḥ|

ākāśa hanyante khaḍgena mārayanti ca||37||


īdṛśo yogayuktasya snāpitā pramadā tathā|

sutavatī bhaved vandhyā buddhakāpālayogataḥ||38||


iti buddhakapālatantre yoginīniruttare guhyātiguhyatare

divyamahauṣadhivandhyāsnānavidhipaṭalo daśamaḥ|| ||


(11)


vidyādharakaraṇopadeśaniścayapaṭala


athātaḥ saṃpravakṣyāmi paṭalaṃ gāruḍayogajam|

pūrvoktavidhānena maṇḍalaṃ vartayed budhaḥ||1||


herukaṃ niṣpādayet prājño'ṣṭayoginī samantataḥ|

pūrvoktacihnabhujādyaiḥ paraṃ hi varṇa śuklam eva ca|

digyoginī bhavet śuklaṃ vidig raktam eva ca||2||


pūrvoktavidhānaiś ca maṇḍalaṃ pratiṣṭhate budhaḥ|

kalaśaṃ catvāri caiva pūrvoktacihnaṃ likhet||3||


paścāc chiṣyam anugrahet|

vidyādharakaraṇayogataḥ|

pūrvā vidhānena v-adhyeṣaṇā dānaṃ gaṇacakram||4||


(12)


paścān maṇḍalaṃ pūjāpayet|

anenaiva mantreṇa punaḥ śiṣyam anugrahet||5||


daṣṭaka bhūtale na kiṃcij jīvāpayituṃ śakyate|

tyaktaṃ gāruḍikena kāladaṣṭaṃ vadanti ca||6||


paścāt karma samārabhet prājño buddhakāpālayoginaḥ|

ātmānaṃ heruko bhūto'ṣṭayoginī samantataḥ|

sarve te śukladehā tu|

vidhivad yogaṃ tu||7||


śālipiṣṭakamayaṃ gṛhītvā vidyādharadvayaṃ kārayet|

tasya haste dāpayet khaḍgam atyantasamāhitaḥ||8||


tasya hṛdaye likhen mantraṃ yatra tatra patre tathā|

mahātailena kṛtvā masīṃ mantraṃ likhed viduḥ||9||

mantraḥ-


oṃ buddhakāpālinī hrīḥ| oṃ kāpālavajriṇī āḥ| vidhvaṃ-

saya sarvanāgān| utthāpaya vidhyādharān| jīvāpaya

kāladaṣṭān| bho bho bhagavati buddhakāpālinī sar-


(13)


vanāgakṣayaṃkarī| haḥ ha haḥ svāhā||

vidyādharasya hṛdayamantraḥ|| 10||


evaṃ paripūrṇaṃ kṛtvā patra hṛdaya sthāpayet|

anena mantreṇa pallavena saptavārān avāhayet||11||


oṃ buddhakāpālinī| ghaṭ ghaṭ ghaḍa ghaḍa hrīḥ hrīḥ

haḥ haḥ he he haṃ haḥ||12||


saptavārāvāhitamātreṇa vidyādharadvayam|

antarīkṣaṃ bhūtvā yudhyanti|

ekasmin khaṇḍakhaṇḍaṃ bhūtvā patati

daṣṭakotthati nātra saṃśayaḥ||13||


aparo'pi karaṇa|

ye durlabhāḥ padmotsthālādi|

pañcadaśa pustake na likhitaṃ

gamyate guruprasādataḥ||14||


iti buddhakapālatantre yoginīniruttare guhyātiguhyatare


(14)


vidyādharakaraṇopadeśaniścayapaṭala ekādaśaḥ|| ||


(15)


12 nānāmantraprayogapaṭala


atha vajrapāṇiś citrasenā yoginī muhur muhuḥ praṇipatyaivam

uvāca- ||1||


sādhu devī mahāprājñā pradhānabhūtayoginī|

uktaṃ tvayā yat prayogaṃ trailokyeṣv api durlabham||2||


dṛṣṭā mayā sarvatantrāṇi ye te prayogāḥ sudurlabhāḥ|

iha tantre tvayā yad uktaṃ sarvabuddhair na bhāṣitāḥ||3||


aho hī sattvārthatatpari|

aho hī sarvabuddhasaṃjananī

aho hī mahāmudrātatpari||4||


bhāṣasva devi sarvamantrāṇāṃ

ye te prayogāḥ sudurlabhāḥ|


(16)


yogino yena citraṃ kurvanti nānāścaryam eva ca|

prathamapaṭale yad yad uktaṃ devi

tatproyogaṃ kathayāhi me||5||


īdṛg vacanaṃ śrutvā citrasenā tu yoginī|

hasitāṭṭaṭṭahāsena|

trāsitāḥ sarvadevāś ca||6||


mārāḥ sarve prapalāyanti vighnāś ca pralayaṃ gatāḥ|

āścaryaṃ jinavaraiḥ sarvaiḥ aho hāsasya niścayaḥ||7||


āha-

dhvajam ālambitaṃ gṛhītvā|

māṃsaṃ tasyāpi gṛhṇāti|

tasya kaṭibhāgāsthiṃ tu gṛhītvā kuṇḍa kārayet||8||


tasya kāpālam anu gṛhya tenaiva śirasā varti dāpayet|

tasya tailenāpūrayet kuṇḍam upari sthāpayet||9||

aparo'pi kajjala pātayet|


(17)


yāvat kajjala patati|

yogī buddhakāpāladharo bhūtvā

imaṃ mantram uccārayan||10||


oṃ buddhakapālinī dhara 2 dhadhara 2 dharāpaya 2

śoṣaya 2 tāpaya 2 drāṃ 2 āṃ māṃ sāṃ ra vāṃ kuru 2 bho

bhagavati buddhakāpālasyājñā mā laṃghaya śīghraṃ

kajjala pata pata pātaya 2 oṃ 2 āḥ hūṃ sumbhaya bho

bhagavati hūṃ srāṃ phaṭ||11||


īdṛśaṃ mantrarājasya trailokyam api śoṣoṇam|

bhūtavetāḍaḍākinyaḥ rākṣasāḥ piśācādayaḥ||12||


śrutamātreṇa pralayaṃ yānti|

anye'pi ca vighnāḥ sarva|

tāvad uccārayen mantraṃ|

yāvat kajjalaṃ na patati ca||13||


kajjalapatitamātreṇa|

dvayakareṇa gṛhītvā ca|


(18)


paścād yogī mahāprājñaḥ kelimālinī pivetaṃ punaḥ|| 14||


ṣoḍaśābdikāṃ kanyā rūpayauvanakṛpāvatīm|

tāṃ kāmayed yogī sattvārthaikatatparaḥ||15||


nagnī muktaśikhī bhūtvā

hāḥhoḥmantram uccārayed viduḥ|

kelimālinī pivāpayet tatra paścāt krīḍā samārabhet||16||


aṭṭaṭṭahāsino bhūtvā phetkāraṃ tu mahākṛpā|

kajjalaṃ tu mahādivyaṃ vāmahaste tu sthāpayet||17||


paścāt śanaiḥ kāryaiḥ kurvād yogaṃ vicakṣaṇaḥ|

tadudbhavaṃ yad dravyaṃ padmakeśarasambhavān||18||


tenaiva kajjalena malanam anāmikāṅguṣṭhe'sya ca|

kusumaṃ dāpayed vaḍikāṃ kārayed aṣṭottaraśatāni||19||


ekaikavaṭikāṃ aṣṭottaramantraśatenābhimantrya japet-

oṃ buddhakāpālinī hrī hūṃ phaṭ|| 20||


anena mantreṇa kajjalaṃ tu

mahābāho trailokyeṣv api durlabham|


(19)


durlabhaṃ sarvatantreṣu durlabhaṃ yoginīparam||21||


añjitakajjalamātreṇa anāmikāṅguṣṭhena tu|

paśyate sarvabuddhāṃś ca trisāhasrarajopamān||22||


aśītilakṣayojana|

adhorddhena paśyati|

vāmahastamalitamātreṇa

tatkṣaṇād eva bhadrako sa jāyate||23||


tarjjanyāñjitamātreṇa paśyate sacarācaram|

pretabhūtapiśācānām anyāni ca siddhāni ca||24||


yojanakoṭisahasraṃ tu adhorddhena paśyati|

vāmahaste malitamātreṇa

svastho bhavati na saṃśayaḥ||25||


madhyamenāṅjitamātreṇa|

atyantāścaryakārako bhavati|

saptatāḍapramāṇāni kṛṣṇajvālāntaśekharaḥ|

sphuṭayet sarvameghānām eṣa kajjala durlabhaḥ||26||


vāmahastena malitamātreṇa manuṣyatāṃ yānti tatkṣaṇāt|

vṛddhāṅguṣṭhenāñjitamātreṇa

kajjalaṃ tu mahātmanaḥ||27||


pratimāṃ tu liṅgaparvatavṛkṣaṃ tu anyāni yāni tāni ca|

krodhadṛṣṭyāvalokitamātreṇa


(20)


khaṇḍaṃ sahasraṃ tu jāyate||28||


punar vāmena malitamātreṇa svastho bhavati na saṃśayaḥ|

kaniṣṭhāṅguṣṭhenāñjitamātreṇa

cakṣuradṛśyo bhavati tatkṣaṇāt|

buddhair api na dṛśyate||29||


tridaśeṣu bhramet prājñaḥ yad yad vastum icchati|

bhāṇḍārapriyadravyam eva ca|

harate tatkṣaṇād eva kajjalasya mahātmanaḥ||30||


īdṛśaṃ kajjalaṃ prayogaṃ nānāprayogasudurlabham|

karoty añjanamātreṇa svarūpaparivartanaṃ sa ca||31||


anena kajjalenaiva|

vidyādharo bhavati|


kākolūkaśakunasarpaśvāna-

-jambukamahāvyāghrabhallū otukaḥ|

tathā makṣikāś ca tathā hasti gardabham eva ca||32||


evaṃ citraṃ karoti kajjalena tu|

sarvatra sarva eva ca|

prayogaḥ param atra durlabhāḥ|

prayogāḥ pustake'likhitā jñātavyā guruprasādataḥ||33||


athātaḥ saṃpravakṣyāmi yogam atidurlabham|


(21)


mantrāsthisaṃyogena nānācitraṃ karoty asau||34||


oṃ buddhakāpālinī hrīṃ hraṃ|

hastyasthikena kartavyaṃ|

māraṇaṃ prayogam||35||


oṃ buddhakāpālinī khaṃ hrīṃ phaṭ|

aśvāsthikena kartavyam uccāṭanaṃ sudurlabham||36||


oṃ buddhakāpālinī tryāṃ hrīṃ hrīḥ|

go asthikena kartavyaṃ śatruhṛdayakīlanam||37||


oṃ buddhakāpālinī āḥ hūṃ phaṭ|

śvānāsthikena kartavyaṃ stambhanaṃ ca mahāviduḥ||38||


oṃ buddhakāpālinī hrīḥ vauṣaṭ|

narāsthikena kartavyam ākṛṣṭiḥ||39||


oṃ buddhakāpālinī vuṃ hūṃ|

gardabhāsthikena kartavyaṃ mohanam||40||


oṃ buddhakāpālinī āṃ hrīḥ hrīḥ|

ulūkāsthikena kartavyaṃ vaśyam||41||


oṃ buddhakāpālinī hāḥ phaṭ hūṃ|

śakunāsthikīlakena vidveṣaḥ||42||


oṃ buddhakāpālinī jriṇī drāṃ|

gardabhāsthikena jambhanaḥ||43||


(22)


oṃ buddhakāpālinī dhara 2 hā he ho haṃ haḥ|

jambukāsthikena saṅgrāmavijayaḥ ||44||


oṃ buddhakāpālinī rama 2 krīḍa 2 haṃ haḥ|

mahiṣāsthikena ratikrīḍā dvādaśavarṣā sa rātrau dine naro cit-

taṃ na patati||45||


oṃ buddhakāpālinī taṭa 2 trāṭaya 2 maṭ sphaṭ sphoṭaya

utpāṭaya hūṃ phaṭ|

sarpāsthikena vṛkṣotpāṭanam||46||


oṃ sukapālinī ghara 2 maṭa 2 trāṭaya 2 paṭa 2 praṭāpaya

2 truṭa sphaṭa moṭaya 2 saṃkrāmaya hrīṃ hūṃ trayāṃ

phaṭ|


vyāghrāsthikena parvatotpāṭanam||47||

oṃ buddhakāpālinī he trāsaya māraya ghuṭa ghuṭinī

sarvavanaspatīnāṃ hṛdaya tāḍaya vidrāpaya rama 2

trāsaya 2 bho bhagavatī aṃ āṃ āṃ taṭ 2 hūṃ phaṭ|

lohakena vanaspatinivāraṇam||48||


āha-

citt' eka vimala darppaṇaṃ

jaṃ cintijai taṃ pi pati

viśvaṃ jāṇanti vi śuaṇā|

tahai vi-appeṇa gheppanti||49||


(23)


iti buddhakapālatantre yoginīniruttare guhyātiguhyatare nānā-

mantraprayogaḥ paṭalo dvādaśamaḥ|| ||


(24)


13 cittaviśuddhipaṭala


athātaḥ saṃpravakṣyāmi

viśuddhipaṭalaṃ śuddha durlabham||1||


bhaginī bhāginī jananī duhitā bhāryā-m-eva ca|

evaṃ kāmayet prājña mahāmudrāṃ yad iṣyate||2||


ḍombinī nartakī caiva|

dhorviṇī caṇḍālinī carmakāriṇī smṛtā|

evaṃ kāmayed dhīmān pañcaite yoginī varām||3||


athātaḥ saṃpravakṣyāmi aśuddhacittaśodhanāt||4||


bhaginī bhavet cakṣur bhāginī tu śrotram eva ca|

jananī bhaved ghrāṇaṃ rasaṃ duhitā tu eva ca|

mano bhaved bhāryā|

pañcaite varā divyāṃ mahāmudrāpradāyikī||5||


nartakī bhaven mohaṃ dveṣaṃ ḍombinīṣu ca|


(25)


rāga bhaved dhorvī|

mānaṃ caṇḍālinī khyātā|

maherṣyā carmakārī ca pañcaite varāṅganā||6||


cakṣuṣā dṛśyate mohaṃ śabdaṃ dveṣo'pi jāyate|

ghrāṇena bhujyate rāgaṃ rasaṃ mānaṃ tu eva ca|

sparśena jāyate īrṣyā cittasyāśuddham eva ca||7||


tasmād yogī mahāprājña atyantayogacetasaḥ|

siddhir na syād bhavet śuddhyā

punarjanmabhavāntare||8||


abhāvena kathaṃ bhāvo|

bhāvaḥ kīdṛśaṃ abhāvo

bhāvo bhāvyaḥ kathaṃ bhavet||9||


bhaginī kathaṃ rūpaṃ gaurī śyāmā kṛṣṇavarṇajām|

īdṛśaṃ rūpa saṃyuktaṃ śuddhacitto na drakṣyati||10||


bhāginī kathaṃ śrūyate śabdaḥ dhvanis trividham eva ca|


(26)


īdṛśo yogayuktasya śuddhacitto na śṛṇoti||11||


ghrāṇaṃ trividhaṃ dṛṣṭvā kā yā sā jananī suguhyakā|

adṛṣṭamānasaṃ yuktaṃ kathaṃ rago'pi jāyate||12||


svajihvena bhuñjate dravyaṃ ṣaḍrasaṃ svāda yādṛśī|

svādena bhuñjate yuktaṃ svādaṃ rūpasya kīdṛśī||13||


manena sukhaṃ harṣam eva ca|

manaḥ sukham ubhayavicāraṇāt|

vicāra tatra na vidyate||14||


bhāve na abhāvo asti abhāvam eva ca|

bhāvābhāvam ubhayaśūnyam

ete cittasya śuddhatā||15||


ataḥ paraṃ pravakṣyāmi bāhyakāyaśodhanāt||16||


dṛṣṭiyuktaṃ bhavet karuṇā maitrī āliṅganasya ca||

saṃgupte yogātmā muditā varāṅganā tathā|

ubhayamelāpakaṃ tat kṣaraṇam

upekṣā rasā smṛtā mayā||17||


evaṃbhāvayogayuktasya kathaṃ rāgeṇa bādhyate|


(27)


darśanāj jāyate duḥkham āliṅganāt kiṃcit tatphalam|

saṃgharṣaṇāj jāyate harṣo viṣādaṃ sarvaśeṣataḥ||18||


evaṃ traidhātuka utpannaṃ harṣaviṣāda etat phalam|

saṃśuddhacittayogātmā trayavastu na bādhyate||19||


yat kiṃcit khāna pānaṃ ca sukhāvahabhojanaṃ tathā|

tat sarvaṃ viṇmūtrādi prakalpayet yogavit sadā||20||


yat kiṃcid ratikrīḍā āliṅganacumbanasya ca|

malanaḥ mardanaś caiva mahāmudrā sa kathyate|

īdṛśo bhāvayuktasya sidhyate nātra saṃśayaḥ||21||


pañca yoginī buddhasya lakṣmīmahāmudrāpradāyikā|

tāṃ pūjayed yogī kāmate na ca lipyate||22||


lepa īrṣyādisaṃyuktaṃ tasya doṣair na bādhyate|

sa yogī paramaṃ tattvam bhavadoṣair na lipyate||23||


yāvan na viṣaya unmuli-ai

tāma budhataṇu kema|

se-arahi-anava-aṃkuraha

tarusampatti na jema||24||


(28)


iti buddhakapālatantre yoginīniruttare guhyātiguhyatare cit-

taviśuddhipaṭalaḥ trayodaśamaḥ|| ||


(29)


14 jāpamudrādhyeṣaṇāsarvatantranidānapaṭala


athātaḥ saṃpravakṣyāmi|

citrasenāpraśasyapaṭalam||1||


tathā-


atha vajrapāṇiprabhṛtayo bodhisattvāḥ sumeruparamāṇura-

jasamā yoginyaḥ, utphullalocanā hṛṣṭacittā citrasenā praṇipatti

stūyanta||2||


aho hī bhagavatī devī|

sarvabuddhānāṃ tu jananī lakṣmī ghorā mahāyaśā|

sattvārtheṣu vatsalī||3||


mahākṛpāvatī devī|

mahāprajñā mahāmudrā mahārthaphalapradāyikā||4||


buddhakāpāle mahātantre buddhair yeṣāṃ na prakāśitā|


(30)


gopitā vajradhareṇaiva bodhisattvāś ca agocarāḥ|

tāṃ bhāṣitā devī eka rutena prakaṭīkṛtāḥ||5||


aho hī mahābhājanā devī sarvayoginīpiṇḍīkṛtā|

ye te siddhaṃ sudurlabham|

sarve tathāgateṣv agocarāḥ|

tāṃ prakaṭīkṛtā devī paṭhimātreṇa sidhyati||6||


aho śṛṇvantu bhagavatī|

yoginyo bodhisattvāḥ śṛṇvantu|

vītarāgā mahārddhikāḥ śṛṇvantu|

tathāgatāś ca sarvabuddhāḥ śṛṇvantu

nāgāś ca sadevamānuṣāḥ||7||


ayaṃ tantrarājasya pāṭhamātreṇa yat puṇyaṃ tat sarvapuṇyam

anumodayantu pariṇāmayantu mahāmudrārthe niryātayantu

buddhaguṇākarān||8||


kṣamantu māṃ yat prakaṭīkṛtam|

gūḍhārthaṃ mantrāś ca prayogaṃ sudurlabham|

suguptagocarasya ca|

prakaṭīkṛtya sattvārthena jinavaraiḥ kṣamantu mām||9||


(31)


athātaḥ saṃpravakṣyāmi mantrajāpaṃ mahābalam|

yad icchet siddhiṃ varāṃ divyāṃ

japed buddhakāpālayogataḥ||10||


oṃ hrīṃ buddha hūṃ kāpālinī āḥ||

praveśe oṃ| niṣkāśe hrīṃ| viśrāme buddhaḥ| sukhe hūṃ|

astamaye kāpālinī| utthāne āḥ|| 11||


evaṃjāpaṃ sudurlabham|

evaṃ buddhakāpālayogataḥ|

evaṃjāpaṃ mānayuktaṃ siddhir bhavati na saṃśayaḥ||12||


hṛdayamantraḥ-

oṃ buddhakāpālinī āḥ hīḥ haiḥ hūṃ phaṭ||13||


upahṛdayamantraḥ-

oṃ buddhakāpālavajriṇi hau durjaya durlakṣe hūṃ phaṭ||14||


athātaḥ saṃpravakṣyāmi sekakāle yathā vidhim|

prajñā adhyeṣate yena śiṣyeṇa dṛḍhabhaktitaḥ||15||


maṇḍalapañcakaṃ kṛtvā sugandhena tu vastunā|

adhyeṣayati mahādevī sarvabuddhair alaṃkṛtā||16||


pivāvayati divyadravyaṃ khādya mukha dāpayet|


(32)


pīvitā dravya hṛṣṭacittena mānasaḥ||17||


harṣitā devī dṛṣṭvā idam vacanam abravīt|

saṃsārapaṅkalagno'haṃ trātā bhavāhi sundarī||18||


channavāsanāsaṃyuktaṃ vikalpaṃ bahulena ca|

tān upaśamayasva devī mahāyaśā kṛpāvatī||19||


niryātayed alaṃkāra tat sarvābharaṇamaṇḍitām|

paścāt


ātmānaṃ niryātayet prājña dṛḍhabhaktena cetasā||20||


nānākhādyaṃ nānāpeyaṃ tasya purato niryātayet|

prajñā toṣitā yena sarvabuddhaiḥ prapūjitāḥ||21||


atraiva sthite buddhā aparo'pi siddhanāyakāḥ|

tatraiva tiṣṭhanti sarvaḍākinyaḥ anye ye ca kṛpākulāḥ||22||


indī yattha vilayagau naṭṭa vi appasahāva|

so hale paramāṇandagai phuḍa pucchaha gurupā-a||23||


tasmai namo yadudayena samānakālam

astaṅgatāni viṣayaiḥ samam indriyāṇi|

yaś cābhinandajinasundaramūrtir eko


(33)


jāgarti ko'pi nibhṛtaṃ hṛdi paṇḍitānām||24||


iti buddhakāpālatantre yoginīniruttare guhyātiguhyatare

jāpamudrādhyeṣaṇāsarvatantranidānapaṭalaś caturdaśaḥ|| ||

idam avocat citrasenāyoginīprabhṛtayaḥ sarvayoginyaḥ

vajraprāṇiprabhṛtibodhisattvā sarve mahābodhisattva svakas-

vake sthāne viharan| tūṣṇībhāve vyavasthitaḥ|| ||


iti buddhakapālatantre mahāyoginīmate paramarahasya

samāptaḥ|| ||


(34)